पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयस्तबीये श्र यो गोमतोजपः ॥ अत्र वा यजमानभागं मानीयात् | १४ | [४. १६.१८. यज्ञ मं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवे से संतिष्ठव यज्ञ लिटो मे संतिष्ठत्व यज्ञारिष्टो मे संतिष्ठस्वेति दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति । १५ । अधिकारादेव सिद्धेः पुनर्दर्शपूर्णमासग्रहणं तद्विकारेषु मा भूदिति ॥ इटिरसि च मे पायानम्टतात्पत्यसुधागामितीष्ठा उपस्पृशति । तदिदं सर्वयशेषूपस्पर्शनं भवति । १६ । ग्रन्थो ऽयं विद्युसोत्यादिना व्याख्यातः ॥ ब्राह्मणस्तर्पयितवा इति संप्रेष्यति । १७ । विजः संविधानात्तांस्य तर्पयत भोजनादिभिः । तेषां व तर्पणं यज्ञसम्बड्यर्थं यज्ञमेव तर्पयतोति वाजसनेयिश्रुतेः ॥ प्रवसन्काले विहारमभिमुखा याजमानं जपति प्रवसन्देशान्तरे वसन् खेखें काले उपवसध्ये ऽहनि यजमीये स विज्ञ- रदेशमभिमुखो याजमानाध्वर्यकाण्डोकाम्सवानपि याजमानमन्त्रा- अपति । तदोयानि तु कर्मध्वर्युः करोति। तथा व भारद्वाजा-