पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शम्बी। अपवित्र अपस्थापि लोपो Suषस्य पुरुषविरोधात् ॥ 'वेदमुपस्थ आषायान्तवेद्यासीनो श्रीमोक्षाञ्जयति वेदाधानसुपरिवादतरणपक्षाश्रयणेनेोकं अन्यन लौर्बलावेदस्य | आश्वलायनेन तु पूर्वनैव खरण उक्त शेषं निधायेति । अत्याषाढ- स्वरह वेदहणान्युपथ आधाघेति ॥ अज वेदस्तरणं यजमानभागस्य च प्राशनमेके समा चदा लंब सदा वषोभवोत्कर्षो मान्यनरख । कस्त्वा स त्या विमुश्वविति यहाँ विमुञ्चति मन्त्रोचारणमेव faमोकः !! अमे व्रतमते व्रतमचारियमिति तं विस्तृजते । ११ । धैर्यजुभिः प्राग्मतमुपेतं तैरेव विसृजते । विकारमात्रेण विशेषः ॥ यत्रा बभूवेति यज्ञस्य पुनरालम्भं जपति । १२ । विकतावपि यत्र सुन:क्रियेटा तत्रैव पुनरालभथ जो इन्वर्या- क्या पश्वारायणादिषु ॥ गोमानिति प्राङ्देत्य गोमती जपति । १३ ।