पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलम्बीये श्रौतसूत्रे | [४.१६. ७ जाता भवन्ति मन्तव इत्यन्तत इति ॥ बहुपुत्र तु स्वस्थानविद्या मात्र ग्रहणं म त्वभ्याहत्या यथोक सत्यापाडेन बडपुचः सर्वेषां पुत्राणां नामान्यगुद्रुत्य ज्योfaatfमत्यन्ततो ऽवदधातौति यद्यथा तामाशिषमाशाने रुद्राय सूर्याीय विष्णवे ज्योतिमतौमिति || अकृतनावस्तु नचत्रमाम ग्राह्यम् । नैव ग्रा पुयाः पुत्रसेति वचनात् ॥. ज्योतिषे तन्तवें त्वासावनु मा तम्बच्चिनो दैव्यस्त तुमी मनुष्यम्छेदि दिव्याडामो मा छित्ति मा मानुषादिति प्रियस्य पुत्रस्य नाम सह्णाति । 81 श्रयाविति संबुद्धा नामग्रहणम् । प्रियपुत्रस्येति वचनात् जाताजात विभागवचनावाप्रियपुत्रस्यापुत्रस्य च कामन्त्रस्य लोया । बहुपुत्र साम्यावृत्तिः अनु मा तन्वछिन्न इत्येकवचनात् ऊहप्रतिषेधाथ !! अवहे स्वहितं नस्तनये पितुं यच । शं तोmra सनुवे स्थान इति दक्षिणामिम् | ५ | उपतिष्ठत इति शेषः ॥ ज्योतिषे तन्तत्रे त्वेत्यन्तर्वेधुपविशति । पूर्ववत्राम- पाख्यातः पूर्वतरेण ॥ ज्योतिरति तन्तव इत्युपविश्य जपति ।