पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारतम्बी। अतिषङ्गाव्यतिषङ्गमावविकल्पमेनमिच्छन्ति। तद्युकं वरूपस्यान्यता सिद्धेः। न तावदेषां श्रुतितः सिद्धिः दर्शपूर्णमासम तिवा- तब्राह्मणशकरण्यो केवल विष्णुक्रमाणामाम्नानात् अन्तरं नित्यवदिहिता अनुदिताच प्रदेशान्तरेषु वया पूर्णप नियति विष्णुक्रमाक्रामतीत्यादि । कत्यान्तनुपात एव वि विक्रमादय इति म कुतश्विदयेषां खरूपसिद्धिं श्यामः | तस्मा प्रतिषङ्गादिविशिष्टवरूपाम विकल्पत इति सक्रमिति | अस्ति केजस्व विष्णुक्रमकम् इति ॥ -अभिना देवेन वृतना जयामीति विnिeer: देवा पक्षहम इत्यतीमोक्षाः । १० । अगावत्यादित्यमुपतिष्ठते । ११ । ट्रांत चतुर्दशी कण्डिका | उद्यन्नच मित्रमहः सपत्नामे अनीनशः । दिवेना- विद्युत जहि निवेोचन्नधरान्कृधि । उद्यन्नद्य विनो भन पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य ना देखि सूर्य ! उन्नय मित्रमह आरोहनुत्तम दिवम् । हृद्रोगं मम सूर्य हरिमाण व नाशयः ॥ शुकेषु मे हरिमाणं दोपणाकासु दाति । अथो हारि द्रवेषु मे हरिमाण निमसि ॥ उदगादयमादित्यो SAZNA