पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्वीये श्रौतस्थे । [.१... इननीयमतिकामति । ७ । यत्राण्याहवनीयसन्नः परतो वेदिः सोमपशचातुर्मास्येषु तत्रापि न नमतिकामति ॥ : aara चतुर्थ जपत | ८ | चतुयें तु क्रमं प्ण कान्वावस्थाय ततो मन्त्र जपति न तु मन्त्रान्ते क्रामतीत्यर्थः। अथवा catari rat nवावस्थाथ चतुर्थ मन्त्र अपति तु ते कामतीत्यर्थः । चतुरो विष्णुक्रमानिति तु मन्त्रा- भिमायं द्रष्टव्यम् । कस्यात् । विष्णः क्रमवेनैषां कमाणां स्तवमात्तस्य चतुर्थकमाभावात् व्यकवचनाच बौधायनादिभिः यथा arte चतुर्थ- मनुवर्तयति न चतुर्थीय प्रक्रामतीत्यादि ॥ उक्तः स्त्रशाखाथी विष्णु- क्रमकन्सः अथापरो भाखान्तरोयौ विकल्प दर्शयति ॥ विष्णुक्रमान्विष्वतिक्रमानतीमोशानिति व्यतिष- ताने के समामनन्ति । विनिरूढानेके | ८ | प्रयमर्थः । प्राकृते याजमानकारडे चौनेतानेके ऽted व्यकि तान्यथा प्रथमं विपर्याचमुक्काथ विष्वतिक्रमाती मोक्षाणा- माथी पर्यायौ ततो द्वितीयमुवा तेषामपि द्वितीयावित्यादि । तु बौनेतानधयाना विनिरूढामन्योन्यमसंकीर्णनधीयते यथा ॐ समाप्य विष्णुक्रमस्तितो वितिक्रतो तमाचानिति । तदेव- मैते पूर्वण केवल विष्णुक्रमकल्पेन : कस्या उता भवन्ति ॥ केचिन्तु विष्णुक्रमवदिष्वतिक्रमातौभाचानाप नित्यानिष्ठा तेषां