पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१६ - • आपसम्बी सूत्रे | प्राच्यां दिशि देवा कात्विजो मार्जयन्तामित्येतैर्यथा- लिङ्गं व्यक्ति समुद्र वः प्रहिणोमि स्वां योनिमपिंग- छत। अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय चदम से सरस्वति गोधश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमfsग्ध सरस्वति । या सरस्वती वैशम्बल्या* तस्यां में रास्व तस्यास्ते 'भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ।४। Tatter afra तत्तन्मन्त्र प्रकाशितायां दिशि तेनतेन मन्त्रेणे- मपः शिक्का ॥ २२३ उभी कपालविमोचनं जपतः । ५ । उभयोग्याम्वर्यवथा जमानकाण्डयो: पाठादिति भावः || विष्णोः कमो ऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरी विष्णुक्रमान्प्राचः कामत्युत्तरमुत्तरं ज्यायांसम • नतिहरन्सव्यम् । ६ । विष्णुक्रमा नाम तfeङ्गमन्त्रविशिष्टाः पदविलेपाः तान्दचिणे वेदि- सौम्ति कामति । तेषु श्रोत्तरोत्तरं क्रममधिकान्तरालं क्रामति न कदाचिमव्यं पादं पुरस्तात्रयति || Thus socording to the best MS, the others. read वै and ar like Taittiriya Brabraana 2. 5. 8. 6.