पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ आपस्तम्बीये श्रौतस्तु । भक्तिवानो भूयास्मेति पलीकरणहोमे हुने मुख विमुष्टे | ७ | मुखदिमागी ऽयं फलौकरणहो मसंयोगात्तदङ्गaat Satyanara निवर्तते ॥ वसुर्यज्ञो वसुमान्यजस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिटयजुर्हतमनुम- न्त्रयते। यत्कामयते तस्य नाम गृह्णाति सं यज्ञपतिराशिषेति यजमानभागं मानाति ।। इति aatait कfण्डका । दधिकाव्णो अकारिघमिति सायंदोहम्। इदं ऋषि- रिति प्रातर्दोहम् । १ । AA इदं हविरिति सौचामतोषठितः खारान्तो मन्त्रः ॥ नाब्राह्मणः सांनाव्यं प्राश्नीयात् ॥ २ ॥ क्षत्रियो न मानाव्येडायजमानभागौ प्राञ्जीतः ॥ अन्तर्वेदि प्रणीतास्वध्वर्यः संततामुदकधारा खाव- यति । सदसि सन्ने भूया इत्यानीयमानाया अपति ।३।