पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यापत्ती राकाया अहं देवयन्धया प्रजावती भूयास सिनी- वाल्या अहं देवasuथा पशुमती भूयासं कुक्षा अहं देवयज्यया पुष्टिमी पशुमती भूयासमिति पत्न्यनुम- न्यते | ३ | इडास्मान्नु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्करी वाहधानोप यज्ञमस्थित वैश्वदेवीत्या- ज्येडाम् । ४ । घृतेनेत्युकाभिधानान्मा मेडायामप्यनूहः । तथा च ब्राह्मणं दृष्टिवी इखा ये वे निकमणे घृतं प्रजाः संजीवन्तः पिबन्तीति ॥ अन्तर्वेद वेदं निधायाभिभृशति वेदो ऽसीति । ५ । गतः ।। पुरा विदेति ययातव्यस्वाभिध्यायेत्तस्त्र नाम यात् । तदेवास्य सर्व रक्त इति विज्ञायते । ६। तत्र विदेयेत्येतहन्दापूर्वं नाटव्यस्य स्वं यद्यत् गोहिरण्यादि अभि- ध्यायेत् इदं से स्यादिति तत्य नाम ग्रहीयात् यथा देवदन्तथ मां विदेयेति । तदर्वमेवास्थापादत्त इत्याह श्रुतिः । असति तु कासे यथावातो मन्त्रः || या सरस्वती विशोभगीना तस्यां में राख तस्यास्ते'