पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपदाग्नी सौतसूत्रे ! विष्णोः शंयोरिति शंयुषाके। यज्ञ नमस्ते यक्ष नमो नमथ ते यज्ञ शिवेन मे संतिष्ठव स्थोनेन में संतिष्ठस्व सुभूतेन में संतिष्ठस्व ब्रह्मवर्चसेन मे संतिठस्व यज्ञस्य ईिमनु संतिष्ठखोप ते यज्ञ नम उप से नम उप ते नम इति च ॥ इष्टो यज्ञो भृगुभिद्रविणोदा यतिभिरा- शोदी वसुभिराशीवीन्। अथर्वभिस्तस्य मेष्टस्य बीतस्य द्रविणेहागमेरिति संखावं हुतम् । १० । गताः ॥ इति द्वादशी कण्डिका । इति eate: पटलः ॥ • सोमस्याएं auranा सुरैता रेतो धिषोयेति यथा- लिङ्गं पत्नीसंयाजान्हुतंहुतम् । १ । • देवपना सहप्तेख यामान्तरत्यवाये ऽपि समानभनुमकासं सिङ्गात् ॥ रावाया अहं देवयज्या प्रजावान्यासं सिनी- वाल्या अहं देवdaoया पशुमान्भूयास कुहा अहं देवयज्यथा पुष्टिमान्पशुमान्भूयासमिति काम्याः । २ काव्यग्रहणेन काम्यदेवता उपलक्ष्यति न तु नित्या व्यावर्तयति तेना विशिष्ट मनुमन्त्रणं नित्यले ऽपि ॥