पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२.६] पतये | यदा चास्य होता नाम गृहीयादव ब्रूयादेमा अम्माशिषो दोहकामा इति । ५ । सोमेष्टिव्वाशिष एकत्वादेयमगन्नाशोहकामेत्यृहः ॥ सा मे सत्याशी देवान्यम्याञ्जुष्टाज्जुष्टतरा पण्यात्म- स्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छत्वदो म आगच्छत्विति रुतवाकस्याशिःषु यत्कामयते तस्य नाम गृह्णाति । ६ । अधिकृत शवायं मन्तः सोमेटिषु ॥ रोहितेन त्वाग्निदेवतां गमयत्वित्येतैः प्रतिमन्त्रम शोधा प्रस्तर महियमाणम् । ७ । गतः ॥ 1 दिवः खीलो ऽवतः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन हिपत शोचयामसि । डिषन्मे बहु शोच- त्वोषधे मो अहं शुचमिति प्रस्तरतृशे प्रहियमाणे | ८ ! जपतीति शेषः ॥ विते मुम्वामीति परिधिषु विमुच्यमानेषु ।। परिधिषु ततस्ततो देशादिमुन्यमानेषु मयिमानेष्विति यावत् विमुच्यमानेध्विति वचनमेष वा अमेर्विक इति ब्राह्मणव्याचिख्या- मया परिधियोगे पूर्व युनज्मि चेति युक्तस्याग्नेरिदानों परिधिविमोके वि ते सुचामीति विमोकाभिसंधानमेव विनोक इति ॥