पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दी। afet preteया प्रजावान्भूयासमित्येतैः प्रतिमन्त्रम् ॥१॥ उभौ बाजवत्यौ जपतः । २ । उभयोपि याजमानाध्वर्यवकाएडयो: पाठादिति भावः ॥ वसन्देवान्यज्ञेनापियें रुद्रान्देवान्यनेनापिममादि- त्वान्देवान्यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यमा- मान् ॥ समझां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेय विश्वेभिर्देवेभिरकां दिव्यं नभो गच्छतु यवाहेति प्रस्तरमज्यमानम् | ३ | गो [११] अमेरहमुज्जतिमसूञ्जेषमिति यथालिङ्गं वक्तवाक... 'देवताः। ४ । तवाके कीर्तिता देवता: खतमाकदेवतास्तास्तलिङ्गाभिरुम्मितिभि- रूपतिष्ठते ऽनुमन्त्रयते वा यथालिनभिति समानायसिद्धानां मन्त्राण लिङ्गवशेन विनियोगादनाबाताया उपांशयाजदेवताया • आज्यपानां च नोजियोपस्थानम् || अथवा तम्मन्लयोरपि शाखान्त रोय. पाठोऽनुमते निर्वपादिवेवेन्द्राग्रमन्त्रस्य । कुतः । ताक- देवता त्यविशेषवचनात सक्रवाके होता यांचा देवतामभिव्याइरति तातां यजमानो उनमन्त्थत इति सत्याषाढवचनाच ||