पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी उक्तः संप्रैषो ऽन्वाहार्यस्य च दानम् | ४ | उक्र इडाभन इतिवयाख्या | संप्रैष इति च दक्षिणत एतोत्तरतः परीतेति इयोरपि संप्रेषयोर्ग्रहणं तथा तत्र दर्शितत्वात् ॥ एया ते असे समिदित्यानुयाजिक समिधमाधीय- आनाम् ॥ यं ते अग्न आह्वाम्यहं वा शिपितञ्चरन् । मां च तस्य मूलं च नीचैर्देवा निश्श्शत | अभे यो नो ऽभिदासति समाना यश्च निथ्यः । इधास्येव प्रक्षा- यतो मा तस्योच्छेषि किंचन ॥ यो मां देष्टि जातवेदो यं चाहं देसि यच माम्। सर्वीस्तानमें संदच यांचाई हकि ये व साहित्याहितायामग्निम् | ५ | गतौ ॥ वेदिबहिः शृतं हविरिमः परिधयः सुचः | आज्यं यज्ञ ऋचा यजुर्याज्याश्च वषद्वाराः । सं में संनतयो नमन्तामिधासनहने हुत इति संमागीन्हुतान् । ६ । मंमागी मनहानि तेषां च बजवनिर्देश नहने इत इति चैतदन्तु इतमिति च मन्त्रानुकरणाद्द्रष्टव्यः || सप्तहोतारं वदेत्पुरस्तादनुयाजानामुपरिटाडा | ७ | सप्तहोतरनुयाजाङ्गत्वादननुयाज उदयनीये न भवति ॥ इकादशी कण्डिका ।