पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे | दिवो दृष्टिमेर | ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम् । निर्भक्तो ब्राह्मण नेहाब्राह्मणस्या- स्तीति । १ । व्यूहति विभज्य गमयति सदुतेन मन्त्रेण ॥ उहता यौः पितोष मां द्यौः पिता हृयतामग्निरा सीधादायुषे वर्चसे जीवात्वे पुण्यायोपहता पृथिवी मातोप मां माता पृथिवी हृयतामग्निरामीभादायुष वर्चसे जीवाल्वे पुण्यायेत्याग्रीध्रभागस्य वैशेषिकम् | २ | व्यूहनमिति विपरिणामेन संबन्धः । पूर्वं तु चूहनं चतुर्थी भागानां साधारणमिदं चामनभागस्य वैशेषिकमित्यर्थः । तथेति तपनादिदं बहाल इत्यादिषु व्यादिष्टेषु भागेविति द्रष्टव्यम् ॥ ब्रम्र पिन्बस्वेत्यन्तवेद्यन्वाहार्यमा सन्नमभितृशति ॥ इयं स्थास्यमतस्त्र पूर्ण सहस्वधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेमातितरा- णि मृत्युमिति च | ३ | प्रथममन्त्रस्य सावकारी भागाभिधानात् । दितीचे लादितः पदचतुष्टयस्वादन स्यान्यभिधायिनो उन्वय तदभावे लोपः सहस्र- ●भागीयमाणघन्योष लिङ्गस्थाविकारः उत्सविशेषणात्। शेषतु यथार्थमूलः ॥