पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौत्रे । 8.११.१] उभयत्रानुमन्वयत इति शेषः ॥ उक्त इडाभक्षी मार्जनी |८| २१५ भयो भक्षणम् । मार्जनौशब्देन मार्जनं लक्ष्यते । तदुभयमुक्रमाध्य येव एवं यजमानस्यापि तन्त्रेदानों प्रस्मर्तव्यमिति भावः ॥ ब्रह्म पिवस्व ददता मे मा क्षायि कुर्वता में मोपद- सदिशां कृत्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो देवीश्च मानुषीञ्चाहोरात्रे मे कल्येतामर्धमासा में कल्पता मासा मे कल्पन्तामृततो मे कल्पन्तां संवत्सरों में कल्पता कुत्तिरसि कल्यतां म इति बर्हिषि पुरोडा- शासनमभिवृशति । ८ । .चतुधी कृत्वा सहनिहितं पुरोडाशं तन्त्रेणाभिस्तृशति !!. इति queौ कण्डिका । अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुभ्य अमृतेभ्यः | इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥ ब्रह्मपण हि भजतां भागी भागं माभागो भक्त निरभाग भजामः । वौषधीर्जिन्य दिपात्याहि चतुष्पादव