पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तनीये बसू | [4.१, ७,

गवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिः मनुः खनरोत्युच्चैरुपहवे सप्त मनुष्यगवीः । देवोर्देवैरभि मा निवर्तध्वं स्योनाः स्योनेन तेन मा समुझत नम इदमुदं भिषटपिर्ब्रह्मा यददे समुद्रादुदचन्निव सुचा वागये विमस्य तिष्ठतिभिर्दशभिर्दिशनिति च 181

देवगव्यभिधायिनो मन्त्रा देवगव्य इत्युच्यन्ते । तथा अनुष्यगव्य :

उपयमानायां वायविडा ते मातेति होतारमीक्ष- माणो वायुं मनसा ध्यायेत् । ५ । drufeer a माता वायो तेडा मातेति ध्यानयकार- विधिर्न तु मन्त्रस्तथा ब्राह्मव्याया वायुर्व इति प्रकृत्योकं वायुं मनसा ध्यायेमाचे वत्समुपावसृजतीति || सा मे सत्याशीरित्याशिषु । आशीर्म कर्जमिति अपतीति शेषः । अयं च जयः सोमेटिष्वपि भवत्येवेकया आशियो विद्यमानावात्। तत्र वस्ताविन्द्र इत्यादि निवर्तयति ॥ इडाया च देवयज्यया पशुमान्भूयासमित्युपह साम् । इड़ा धेनुः सहवत्सा न आगार्ज दुहाना प्रयता प्रयोना । सा नो अन्नेन हविषोत गोभिरिडा- भ्यस्मो आगादिति भक्षायाहियमाणाम् । ७ ।