पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आपस्तम्वीये श्रौतसूत्रे

इन्द्रस्य वैधाई देवयज्यवासपनो वीर्यवान्या समिन्द्रस्य चातुरहं देवयन्यथा चातो भूयासं स्वावाद- थिव्योरहं देवयज्योभयो लेकियोध्यासं । भूमानं प्रतिष्ठां गमेयमित्येके | पूष्णो ऽहं देवया प्रजनि घीय प्रजया पशुभि: सरस्वत्या अहं देवयज्यया वाच मनायं पुषेयं विश्वेषां देवानामहं देवयन्यथा प्रायैः सायुज्यं गमयमर्यो ऽहं देवयज्यथा स्वर्ग लोकं गर्म- यमदित्या यहं देवयज्या प्र प्रजया च पशुभिव अनिषीयेन्द्रस्येन्द्रियावतो ऽहं देवयज्ययेन्द्रियाव्यवादो भूयासमिति यथालिङ्गं वैकृतोः । १ । एतैर्यथालिङ्ग वैतर्देवता इटा अनुभन्दयत इत्यर्थः । एवं वां 'प्रत्यक्षमात्रामात्सर्वेष्वप्येतदेवत्येषु इत्रिःषु हवि: सामान्यविरोधे ऽप्येता- स्वानुमानि भवन्ति न प्राकृतान्यूयन्ते || अमिमी दुरिटात्यात्विति प्राशिमवदीयमानम् || अविणादवदाने अषि मुकदेव भन्तः । यथा चै तथा ब्रह्मले व्याख्यानम् ॥ सुरूपवर्षवर्ण एहीतीडाम् । ३ । मानामिनुषः | कदापि मन्त्रः पूर्ववत् ॥ भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष veीड रहि छन्दत रहीतीडाया उपांग्रूपहवे सप्त देव-