पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माये तसूत्रे ! विभुतं यस्तमनुमन्त्रणं ययोस्तौ तथोकौ ॥ अमिना यशचक्षुष्मानग्रहं देवयज्यथा चक्षुष्मा- न्यूयासम् | सोमेन यज्ञञ्चक्षुष्मा सोमस्याई देवयज्यया चक्षुषभान्भूयासमिति विहृती | ११ | यदा विहतौ तदायां प्रथगनुभन्दयितव्यौ ॥ पञ्चहोतारं यत्पुरस्ताइविरवदानस्य | १२ | वसभावात् || सर्वइविरर्थः पञ्चहोता म तु प्रत्येक + अमेर देवयज्यवादादा भूयासमित्यामेयं हुतमनु- मन्यते दधिरसीत्युपांशुयाजमनीषोमयो रित्यग्नीषा- मीयमिन्दाशियोरित्यैन्द्राममिन्द्रस्येत्येन्द्रं सांगाय्यं महे वस्येति माहेन्द्रमतेः स्विकृत इति सौष्टिकृतम् ॥१३॥ श्रोषोमोये ऽशुपांशयाजे दसिरसीत्येव मन्तः दधिरोपांड बाजमिति वचनात् । न च लिङ्गविरोधः यागाभिधानात् ॥ पुरस्तात्विष्टकतो ऽन्यदेवतान्येके समामनन्ति ।१४। ते अतानुसम्बशसभाञ्जाये खिष्टकन्मन्त्रात्पूर्वं प्राकृतोभ्यो ऽन्यदे- बतान्यपि वक्ष्यमाणानि यजूंके जाखिनः समामनन्ति कि चात कानि तु प्रकृतावसंभवात्मकri after aftङ्गानुरोधेन विक्र निवेशferentत्यार || इति नदमी कण्डिका