पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसम्बोये औौमत्रे । [४.१५.५. विश्वेन सहसा सह । दिपन्तं मम रन्धयमो अहं द्विषतो रघम् || यो नः शपादश्यता यत्र नः शयतः शपात् । उपाय तस्मै निब्रुकच सर्व पापं समूहतामिति च । १ ॥ व्याख्यातः पूर्वेणादित्योपस्थानेन ॥ रेन्द्रोमाइतमन्वावर्त इति प्रदक्षिणावर्तते । २ । जतः ॥ यद्यभिचरेदिदमहममुष्यामुष्यायणस्य प्रायं निवेट- यामीति दक्षिणस्य पदः पायी निहगीयात् | ३| मासुग्घायणसेति गोवनिर्देश: यथा देवदन्तय गौतमखेत्यादि बबर: मावाणिरित्यादिवत्मिय निर्देश इत्यन्ये ॥ निद्रयात व्यं पौयमान बुद्धा पायी भूमिं निपौडवेत् ॥ . पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापोरि- •त्युक्त्वा समई प्रजया सं मया प्रजेति पुनरुपावर्तते । ४ । खस्ति पुनरागच्छतौत्यादिवत्प्रतिनिवृत्तिवचनः पुनःशब्दः पुनरुपा वर्तते प्रखव्य आवर्तत इत्यर्थः । तथोदक पर्यावर्तते समई प्रजयेति - बौधायनः ॥ 1. समिडी श्रम में दीदिहि समेडा ते अने दीद्यास- मित्याहवनीयमुपसमिन्द्धे । वसुमान्यज्ञो वसीयान्भू- यासुमित्युपतिष्ठते । ५ । efa yeart after