पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वीये श्रोतरुचे। इविमान यज्ञ इति यज्ञाभिधानात् नोवृत्तिमंन्त्रस्य। तथा भारद्वाजः सर्वाणि समस्तान्यभिस्मृशति ममाने वची विहवेस्वित्यनु- वाकेनायं यज्ञः समसदद्धविनानिति चेति ॥ यो नः कनीय इह कामयाता अस्मिन्यजे यजमा- नाय मह्यम् । अप तमिन्द्रामी भुवनानुदेतामहं प्रजां वीरवतो विदेयेत्यैन्द्रामम् | ५ | अहेना भिमर्शनं वेतृधयाणि || समाने वर्षो विहवेवस्त्वित्यनुवाकेन सर्वाणि हवीं- व्यासन्नान्यभिमशेदशभिवी । ६ । व्याख्यातः पूर्वतरे || चतुचा पौर्णमास्यां हवष्यासन्नान्यभिमुशेप्रजा- कामः पञ्चहोचामावास्यायां स्वर्गकामो नित्यवदेक समामनन्ति । ७ । गतौ ।। इत्यमो कण्डिका : इति द्वितीयः पटलः ॥