पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यास्तबीये तसूत्रे | दशहोतारं वदेत्पुरस्तात्सामिनीनाम् | १ | अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकरवन्विति सामिधेनीनां प्रतिपदि जयति । २ । प्रतिपदि प्रथमायाम्यारम्भे वा || अनूच्यमानासु दशहातारं व्याख्यायो चुमो अम्म इति समिध्यमानम् । समिद्धो अभिराहुतः स्वाहाकृतः पिपर्तु नः | स्वगा देवेभ्य इदं नम इति ससिद्धम् । ३ । अनुमन्त्रयत इति शेष: उपवा i॥ मना ऽसि प्राजापत्यमिति खौमाघार्यमाणम् । ४ . आधारमनुमन्त्रयत इति शेषः । सुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते । ५ । आधारयितुरम्बारम्भ एवाधारान्चारभः | अमुमन्त्रणवचनमन्वार- भार्थी ये मन्त्र इति का शङ्गीति ॥ देवाः पितरः पितरी देवा यो उहमति स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दतं स्वं पूर्त स्वं श्रान्तं एवं हुतम् । तस्य मे ऽग्निरुपद्रष्टा वायुरूपश्रोता- दिल्यो ऽनुख्याता यौः पिता पृथिवी माता प्रजापति-