पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आधस्तन्वीये श्रौतसूत्रे ! act: पशुमती: प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यन्तयतां शतं मे सन्त्वाशिषः सहस्स्रं मे सन्तु दता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमास- अभिमुशति सर्वणि वा हवींषि | २ | यदा सर्वाणि तदावृत्तिर्मन्त्रस्य यज्ञो ऽसति पुरोडाशाभिधानादे- कञ्चनाच | सर्वाणि हवौंवौति च येषामालादनसुकमाध्वर्यवे चतु- हवा पौर्णमाम्यामित्यादिना तेषामेव ग्रहणं न वाड्यानामपि । कुतः । स्थानात् अामन्नान्यभिम्हशतीति वचनात् सर्वेषां विषा- "राधीसर्वेभ्यो दवि द्वजामित्यादौ तथादर्शनाच | तेनोपरदादाव मिमर्शननिवृत्तिराज्यस्व ॥ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकि त्सन्। तेन देवा अवतोप मामिहेषमूर्ज यशः सह आजः सनेयं मृतं मयि श्रयतामिति प्रातीहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येना सिञ्चदलमिन्द्रे प्रजापतिः। इदं तच्छुक मधु वाजिनीवद्येनापरिष्ठादधिनान्महेन्द्र दषि मां धिनात्विति दधि | ३ | आसनमभितीत्यन्वयः ॥ अर्थ यज्ञः समसदद्धविमान्दचा साम्रा यजुषा देव- नाभिः। तेन लोकान्तर्यवतो जयेमेन्द्रस्य सख्यममृत त्वमण्यामिति सर्वाणि हवींषि । ४ ।