पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रपतनीये। जागतेन छन्दसा विश्ववेदाः। अव्यथमाना यज्ञमनु- यच्छस्व सुनीती यज्ञं नयास्युष देवान्वैश्वदेवेन शर्मा दैव्येनेति ध्रुवाम् ॥ स्योनो मे सौद सुपदः पृथिव्यां प्रथवि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद प्रि व्यामन्तरिहमुत्तरी भूयासमधरे सत्मपत्नाः ॥ श्रयं सुवा अभिजिहर्ति होमाञ्छतक्षर छन्दसानुष्टुभेन । सर्वी यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्ये- नेति सुवम् ॥ सूर्य स्वामी द्रुतस्य पूर्णछिनपयाः शत- धार उत्सः | मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥ २॥ सर्वसामान्यत इति शेषः ॥ इति समौ कण्डिका । • ऋतिरसि गायचं छन्दतर्पय मा तेजसा ब्रह्मवर्चसेन हरित वैभं छन्दस्तय सौजसा वीर्येण तृप्तिसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोड़ाशा- नज्यमानान् | १ | प्रतिवित्तिर्मास्य दतिरमोत्येकवचनात् अज्यमानानिति वर्त- माननिर्देशाच !! यज्ञो सि सर्वतः श्रितः सर्वतो मां भूतं भविष्य- यतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु हन्टता इरा