पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तबीये श्रौतसूत्रे | अर्थ मस्तर उभयस्य धर्ता धर्ता मयाजानामुतानू- ग्राजानाम् । स दाधार समिधो विश्वरूपास्तमिन्सुची अध्यासादयामीति प्रस्तरमासाद्यमानम् । १ । अपि वा जुहमेत प्रस्तर इत्याक्सिन्कल्पे सुष्यते मन्त्र उतायाजा नामिति सुच इति च विरोधात् । तथा प्रायसोयोदयनौथयो- रखा जप्रथाजयोर्यथार्थमूहो ऽन्यतरस्य धती धती प्रचाजानां स दाधारेत्यादि । आरोह पथो जुहु देवयानान्यदर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा संभृताङ्गा बहासि मा सुतां यच लोकाः ॥ अहरसि घृताची गायचीयाम्रो कविभिर्जुषाणा| अव्यथमाना यज्ञमनुयच्चख सुनीती यज्ञं नवास्थ्य देवानाम्नेयेन शर्मणा दैव्येनेति जुहम् ॥ वाहं बाघ उपभृता सपनाजातान्त्रातृव्यान्ये च जनिष्यमाणः । दोहै यक्षं सुदुधामिव धेनुमहसुत्तरा भूयासमधरे मत्ापनाः ॥ सुस्मृताची ष्टु छन्दता विश्ववेदाः । अव्ययमाना यज्ञमनुयल सुनीती यज्ञं मयास्युप देवानन्द्रेश शर्मणा दैव्येनेत्युप भूतम् | यो मा बाचा मनसा दुर्मराईदारातीया- दभिदासदने। इदमस्य चित्तमधर धुनाया अहमुत्तरा सूयासमधरे मत्सपत्नाः ॥ ध्रुवाति धरणी धनस्य पूर्णा