पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वी विनियोगावचनाच कल्पान्तरेषु । परिध्यङ्गमिदमनुमन्त्रणं तत्सं- निधावावानात् । स्यादेतत् ॥ युनज्मि या ब्रह्मणा देव्येनेत्या चैष वा अगस्तेनेति श्रुतेः पृयकमैवेदममियोगो नामेति । तन्मन्दं परिधियोगस्यैव तत्राग्नियोगत्वेनाभिप्रेतत्वात् तथा तडिमोकस्यैवाग्नि- विमोकलेन | तदुक ब्राह्मणे वि ते मुञ्चामि रचना वि रश्तोनित्या वति । व्याख्यासति व तथा सूजकारः वि ते aञ्चमीत परिधिषु विमुच्यमानेविति। व्योकं च तत्सत्यापाढेन: aet anfo Ft यो अन इति द्वाभ्यामनि परिधीयमानं: शेजात इति परिधितमिति तस्मादुपमदवटघटइमेवयादिषु परिष्यभावाद्मुमन्त्रणस्य लोपः ॥ विछिनमि वितीभ्यां सपत्नाजातान्भ्रातृव्यान्चे च. जमिष्यमाणाः । विशो यन्त्राभ्यां विधमाग्येनानई स्वानामुत्तमो सानि देवाः ॥ विशो यन्त्रे नमाने अराति विश्वं पाश्चानममतिं दुर्मरायुम् । सौदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणा- मयि धारयत मज़ां मयि धारयत पत्रमयि धारयत मिति विधूती आमाद्यमाने । ५ । गनः ॥ इति षst कण्डिका |