पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतम्बीये श्रौतसूत्रे | यजमानाय कामान् ॥ शिवा च मे शम्मा चैधि स्थोना च मे सुपदा चैथ्यूर्जस्वती अ मे पयस्वती चैधि । इषमूर्ज मे पिन्वस्व ब्रह्म तेजा मे पिन्वत्व क्षत्रमोजो मे पिन्वस्व दिशं पुष्टिं मे पिन्दस्वायुरन्नाद्यं मे पिन्वस्व मजां पशून्मे पिन्बस्वेति स्तोर्यमाणाम् | २ | are riterat Harवृत्ति: स्तोर्यमाणाया वेदकात् तदभि २०३. ध्रुवो उसोत्येतैः प्रतिमन्त्रं परिधोन्परिधीयमानान् अस्मिन्यज्ञ उप भूय इन्नु मे ऽविक्षोभाय परिधीन्दधामि | ती धरुणो घरीयानमिवांति निरितो नु दाता इति च । ३ । अम्मिन्यश इत्यन्था सकदन्ते जुमणं परिधौन्दधामीति लिङ्गात् अस्मिन्यत्र इति सर्वानिति भारद्वाजवचनाच ! युनन्मि त्या ब्रह्मण दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना था च रोचना प्रत्योषन्तीस्तवो वास्ते अमे ताभिर्वमण्यांतो व्ययस मा त्वा दसन्यज्ञहनः पि- शाचा इति च 181 अनुमन्वयत इति शेषः उपनिष्ठत इति वा । युनज्योति प्रतीकेन दुगस्यैव ग्रचणं न व्यापतौनामपि तासामग्निहोचोपमादनादौ