पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समीये श्रौतसूत्रे | अहिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पविचः । ता देवी: शंकरी: शाबरेखेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीवोन्यूयमानाः | ६ | मोक्षणीश्वोत्पूयमाना इत्यर्थः ॥ उभावाज्यमहाज्जपतः । ७ । उभाविति वचनमध्वर्युषा सह प्रयोगायें याजमानध्वर्यकाण्डयो 'संकीर्णत्वात् । अमौषामित्यभिप्रायः ॥ इति viafण्डका । 1 अशिम वहिरन्तः पृथिव्यां संरोहयन्त ओषधी- विटा यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु || सुमनतो यजमानाय सन्वोषधीराम इह शकरोख | दृष्टियावा पर्जन्य शमा विरोहयतु हिरण्यवर्णी: शतवस्शा चदन्या इत्यनार्वेदि बहिरा चतुःशिखण्डा युवतिः सुपेशा प्रतीका वयुनान्ि बस्ते। सा स्तोर्यमाणा महते सौभगाय सा