पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यसग्मीये श्रौतसूत्रे । इदं त हर्म्यं करोमि यो हो देवावरति ब्रह्म- चर्यम् । मेधावी दिनु मनसा तपस्व्यन्ततश्चरति मा नुषी धित्युत्करमभिए क्षमाणम् | ३ | अभिहस्थ तु चतुर्थयात्रीलाइवानमन्त्रणम् ॥ यज्ञस्य त्वा प्रमयाभिसया प्रतियोन्मया परिगृह्णा- भीति वेदिं परिवक्ष्यमाणाम् । ४ । उभयोः परिureोरमुचते अविशेषात् पूर्वदेति भारडाजवचनाच ॥ यदुद्धन्तो जिर्हिसिम पृथिवीमोषधोरणः । अध्व- येवः रूपकृतः स्फ्येनान्तरिक्षं सोरु पातु तस्मात् | यदुद्धन्तो जिहिलिम क्रूरमस्या वेदि चक्रमा मनसा देवयन्तः | मातेन हेड उपगाम भूम्याः शिवो को विश्वैर्भुवनेभिरजन्यमानाम् ॥ भूमिला सहि मानं पुपोष ततो देवी वर्धयते पयांसि । यज्ञिया वर्ज विजयन्ति शं चौषधोगप इह शक्करीश्चेति क्रियमा- माम् ॥ इडेन्यबतूरहमो देवो । दिवा तह च ससुपीरपखरीरिति मोक्षणीरासाद्यमानाः ॥ ऊणीमद् प्रथमान स्यो देवेभ्यो जुष्टं सदनाय बहिः | सुवर्गे लोके यजमानं हि देहि मां नाकस्य पृष्ठे परमे व्यो- ममिति बहिरास द्यमानम् । ५ ।