पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अथ यज्ञं घुमति | ८ अथमन्दः कमीन्तरत्वद्योतनार्थः । तेनानौषधतन्त्रास्वप्युपसदादिषु बजयोगः कार्यी | को ऽयं यज्ञयोगो नाम । तं दर्शयति ॥ कत्वा युक्ति स त्वा युनकिति सर्व विहारमनुवी- गतः ॥ इति चतुर्थी कण्डिका इति प्रथमः पटलः ॥ चतुः शिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये | समृज्यमाना महते सौभगाय मह्यं धुव यजमानाय कामानिति वेदिं संमृज्यमानाम् । १ । अनुमन्यत इति शेषः ॥ 'यो मा हृदा मनसा यञ्च बाचा या ब्रह्मणा कर्मणा देष्टि देवाः | यः श्रुतेन हृदयेनेष्ाता च तस्येन्द्र वत्रेण शिरनिङ्गीति स्तम्बयजुर्हयमाणम् | २ | तत्र स्तम्मयजुर्वा पृथक्काभन्लादतिः । चतुर्थस्य तु हरणस्य तुष्टी कवान भवत्यनुमन्त्रणम् ॥