पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तम्बी श्र नयत प्रजानतीर्ब्रह्मपूता स्थ | को वो युक्तिस वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात्मस बन्धुपरिष्टात्सर्वतश्च याः। तभी रश्मिपवित्राभिः श्र यज्ञमारभ इति प्रीताः प्रणोयमाना अनुमन्यते ॥ यजमान हविर्निर्वथामीत्युच्यमान च निर्बपेत्युञ्चर- नुजानाति । ४ । 1 गतौ ।। अमिं होतारमिह नं हुव इति हविर्निरुध्यमाणम भिमन्यते । ५ । प्रतिहविर भिमन्त्रषावृत्ति: हविषो मे अस्येत्येकवचनात निरुपमाण - मिति वर्तमान निर्देशाच ॥ हविर्निर्वपर्ण वा पात्रममित्यभि वा सन्मयते निरुयते असियाचे तदूविर्निर्वपणम् | तादी मक्कदभिमनमभि- मन्त्र वा पात्रसंस्कारत्वात् । दुदित्वा वार्च यच्छति । ७ । पूर्व छध्वर्युयजमानयोः शाखान्तरीयो वाग्यमनकाल उक्तः प्रणय- मानासावं यच्छत इति । तेनेदानी खशावास्य: कालो विकल्पते यजमानस्य । तदिति द वाक्यादिसामान्यरूपविषयापि नपुंस