पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसीने श्रोत देवा देवेषु पराकमध्वं प्रथमा द्वितीयेषु द्वितीयास्त तीयेषु विवादशा इह मावत इदं शकेयं यदिदं करोम्यात्मा करोत्वात्मने। इदं करिष्ये भेषजमिदं मे विश्वभेषजा अश्विना प्रावतं युवमिति अपित्वा श्री ब्रह्माणं होते । १ । admforta तदानेन काल उच्चते । ते "तम्ले कृप्ते व मासने देवा देवेविति जपिता ततेर ब्रह्माणं वृणोते। चार्य जपो अवरोध: कर्मशकिप्रार्थनार्थयात् । अतः प्राच स्श्रथादावपि परिस्तरोत्तरकाले भवति । केषित्तु अपित्वेत्यन्तं पूर्व- ग्रन्थेन योजयन्ति जपिला शेत इति ।। भूपते भुवनपते सहतो ब्रूतस्य पते ब्रह्माणं त्या होम इत्युक्तापरेखाहवनीयं दक्षिणातिक्रम्योपवि शति । २ । योग्य र मन्त्रानन्तरमेव तेन सहातिक्रम्य यज साज़ उपविशति ॥ पूर्वी ब्रह्मायरी यजमानः | ३ | वरदेशतः कालच ॥ भूश्च कञ्च वाक् च च गौच वट् च खं च धूंद मूंथ पूंचेकाक्षगः पूर्दशमा बिराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं