पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 आपलीये श्रौतसूत्रे • विधानात् तस्यारयनियमाव यथा तयारण्येनैवात ऊर्ध्वं होम इति । विकृत्यर्थं वा वचनं यत्रारखं हविर्यथा गार्मुर्त चरु निर्वपदित्यादौ । तदा लिदमेव वचनं ज्ञापक अविष्यति सोपवस्था अपि विकृतयो स्तम्यन्त इति । बौधायनश्चाइ दृष्टिपबन्धाः सोपवथा मधोयज्ञा वेति ॥ अञ्जभ्यमानो ब्रूयान्त्रयि दक्षऋतू इति । १२ कर्ममध्ये यदा जन्मन्यते जयते तदा प्रायश्चितार्थमेतद्यजुर्जपेत् || अमावास्यां रात्रि जागर्ति | १३ | अतः ॥ अपि वा सुध्यादुपरि त्वेव न शयीत | १४ | जागरणाशको सप्यात् उपरिशयनमेव तु वर्जयेत् ॥ अवोपरि शयीत ब्रह्मचारी न्वेव स्यात् । १५ । परिपालयेदित्यर्थः ॥ उपरि अपि वा शयोत सर्वथापित उभयच जागरणमेके समामनन्ति । १६ । उभयवामावास्यायां पौर्णमाखां च ॥ हवनीयागार गार्हपत्यागारे वा शेते ।१७। अन्यदास्वनौयागार मन्यद्गार्हपत्यस्येति बच्यति । तयोरन्यतरचैव शेते ॥ इसि तीया कण्डिका ।