पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । "तेषां लाव्यत्वेनाभिप्रेतानां मध्ये स्तम्बं लेकमुत्सृजति यथा न लूयते तथा बहिष्करातीत्यर्थः ॥ एक वा स्तम्बं परिषूय तं सर्व दाति । ८ । एक मूलप्रभवो दर्भसमूहः स्तम्नः । तावत्सवें दिनत्ति न तु किंचिदु- सृजति। अन्ये वपरिषूता एवं लूयन्त इत्यर्थः ॥ अतिसृष्टी गवां भाग इति वैका द्वे तिखो वा ना- डीरुत्सृजति । ८ । माडी शलाका 1 इदं देवानामिति परिषूतानभिम्दशति । इदं पश्न- नामित्यतिसृष्टान् । १०। अनुत्सर्गपञ्चे ऽपि भवत्येव परिषतस्लम्बा भिमर्शनं बहिःसंस्कारयात् ॥ देवस्य त्या सवितुः प्रसवे विनर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिदेवसदनमारभ इति विशाखेषु दर्भाना- रभते । ११ । विशाखाः प्रकाण्डादूर्ध्वभागाः । यतः शलाकाः पृथग्भवन्ति तेव्वारभते आजभते स्पृशतौति यावत् ॥ देवबर्हिर्मा त्वान्यमा तिर्थगिति संयच्छति । १२ । संक्छति स्लवमानुगुणं वव्यमुष्टिना गृह्णाति ॥ पर्व ते राध्यासमित्यसिदमधिनिदधाति । १३