पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे! दिसमभिप्रव्रजेयत्र बॉर्डवेयन्मन्यत इति ॥ प्रेयमगादित्यपि गमन-- मन्त्र एव तलिङ्गत्वात् यौ गमनावित्युत्तरत्रानुवादाञ्च । किमर्थी तर्मुकत्यधिकोक्तिः। उच्यते मन्त्रसमाखाये हि द्वितीयो मन्त्रः प्रत्यागमनको पठितो न गमनकसे । कल्पान्तरकारैश्च तावुभयत्र व्यवस्थया विकल्पेन च विनियुक्तौ । त्राचार्यस्तुभयोरुभयत्र समुच्चय | मन्यते । तेन यत्नं कृतवानेतत्प्रथममुक्का ततेो ऽनेन प्रव्रजतोति ॥ अथवा यतः कुतश्च बर्हिराइरसे पि पुरस्ताइहिरामद इति मन्त्रा- र्थवशेन पुरस्तादादरणगुणसिद्धिर्ब्रह्मणे दर्शिता । अथो यदेतदुक्ता यतः कुतञ्चाहरति तत्माच्या एवं दिशो भवतीति तस्यैवार्थमनुकरे त्याचार्यः प्रथमगादित्युक्वा यतः कुतश्चाइरतौति ॥ स चायं मन्त्रः स्त्रीलिङ्गादमिदे नौयमाने निवर्तत इति केचित् । तद्युकं तृष्णी- मनडुत्पन पमिति पवेसियोरभिप्रेतविशेषवचनादवचनाचाच विशेषस्य । न च स्त्रीलिङ्गविरोधः धिषणाभिधानात् यथोतं ब्राह्मणे विद्या में घिषणा विद्ययैवैनदच्छतीति । यदपि पशुविधानबलाद्धि- घणाशब्दो गुणवृत्त्या पर्वभिधायष्यते तथैवेष्यतामसिदे ऽपि । न श्व तत्रासिदे वेलिज्यं दोषाय धिषणावेन तस्योपचारात् असिदाकृति- विवक्षया व्यत्ययेन वा स्त्रीलिङ्गोपपत्तेः । चदप्यस्याविशेषणं मनुना कृतेत्यादि तदप्यविशिष्टमेवो भयो स्तस्मादनिवृत्तिरुभयचापि मन्त्रस्य ।। देवानां परिभूतमसोति दर्भान्परियोति । ६ । परिषौति थावता पर्याप्त तावत्परिगृह्णाति || विष्णो स्तूपो ऽसोत्यभिप्रेतानामेकं स्तबमुत्सृजति 19।