पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपबीये श्रौतसूत्रे | [१: ३.५. उत्तरेण गार्हपत्यमसिदेो ऽश्वरनडपर्वा नि- हिता । १ । श्रसिदो दानम् । पर्शः पार्श्वीरिथ ॥ देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शु वाद तूष्णीमनडुत्पर्शुम् । २ । यज्ञस्य घोषदमोति गार्हपत्यमभिमन्य प्रत्युष्ट रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये पासिदं प्रति- तपति । ३ । सदाप्याहवनौये प्रतितश्यति तदाप्यभिमन्दणं गाईपत्यस्दैव प्रतितपन एवं विकल्पवचनात् ॥ न पशुम् । ४ । प्रतितपतीति शेषः । अत एव प्रतिषेधाञ्जानीमा यदेकानेकता- धनविकल्पेषु मुख्ये कृतो विधिः सर्वार्थी भवतीति ॥ प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीच वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति प्रथमं विहारारप्राचौमुदोचौं वा दिशमभिप्रश्रज्य ततो यतः कुत- चिहियो दर्भमयं बर्हिराहरति यतो लभ्यते ॥ बौधायनम्वाह प्राननीयादेवाचे जीना चतुरो वा प्राच: प्रक्रमान्मक्रम्याथ तां