पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे यजमानस्य पशून्याहीत्यनिष्ठे ऽनस्थरन्थगारे वा पुरस्तात्प्रतीच शाखामुपगृहति पञ्चाबाचीं वा । १० । अग्निसमीपस्यमतो ऽग्निष्ठं यदक्ष्यति एकटमवस्थितं भवतीति तस्मिन्नग्न्यगारे वा पुरस्तात्त्रतिपद्य प्रत्यग्गतामुपहति पश्चादा प्रतिपद्यः प्राग्गताभित्यर्थः । पुराने नमः प्रत्यगंधी पशङ्खामे उनसेो वा प्रागग्रामित्यन्ये ॥ शाखानिधानं भाव्युपयोगार्थं न बसा- पाकरणशेषः । तेन पशावपि भवत्येव ॥ अथेंदानी मुत्तरोत्तरेखनु - ठेथेष्वृत्विजामप्रमादार्थ कर्मानुसंधानप्रशंसां ब्राह्मणोतामुदाहरति ॥ 2 • यो वा अध्वयेटिहान्वेद गृहवान्भवति। आ चतु- थीत्कर्मणेो ऽभिसमीक्षेतेंद करिष्यामीदं करिष्यामोत्येते वा अध्यगृहा। य एवं वेद गृहवान्भवतीति विज्ञा- यते । ११ । यो अध्वर्युरध्वर्येागृहाम्वेद स गृहवान्भवति । ते ऽध्वाः । अग्नौनन्वाधास्यामि शाखामाहरिव्यामोत्येवमा चतुर्थी कर्मणोऽभिस- मीच ये ऽनुसंधोयन्ते पदार्थास्ते ऽध्वर्युगृहा । य एवं वेद य एते ऽध्वर्युग्टहा इति वेद सेो ऽपि गृहवान्भवतीत्यर्थः। तत्र तु वेदनख परार्थत्वात्फलवचनं प्ररोचनार्थं यथा यो वा अध्या ● प्रतिष्ठां वेद यो वा अध्वर्यैः स्वं वेद यो वा अध्यवरायतन वेदत्यादौ । ततश्चैव न शक्तिथ्य यजमानस्यैवेदमेव विदुषः फल- मिति चतुर्थग्रहण यावव्हक्यस्योपखक्षण अनुसंधानाधिको गुणा- धिक्यात्। तथाध्वर्युग्रहणमपि सर्वर्लिजामुपलक्षणं उपयोगसास्यात् ॥ इति द्वितीया कण्डिका । इति प्रथमः पटलः ॥