पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कायतम्बीये श्रौतसूत्रे ! राजन्यवेशययोरेकैकस्य योऽपि मन्त्राः सवा ब्राह्मणः | ३| गतः ॥ अथादित्यमुपतिष्ठते सम्मासि व्रतमा असि व्रतप- तिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शके तेन राध्यासमिति । ४ । अनाह बौधायन: उपनिष्क्रम्यान्यागारादादित्यमुपतिष्ठत इति बौerent a fठनिति शालौकिरिति ॥ यद्यस्तमिते व्रतमुपैयाहाहवनीयमुपतिष्ठन्नेतद्यजुर्ज पेत् । ५ । हमेधौवाद्यर्थं वचनम् ॥ उभाषमी उपस्तुणते देवता उपवसन्तु मे। हं ग्राभ्यातुपवसामि मह्यं गोपतये पशूनिति सायं परि- स्तोर्यमाणेषु जपति । ६ । उसाविति लिङ्गाद्ब्राह्मणोकामियपरिस्तरणविषय एवायं मन्त्र इति केचित् । तदयुक्तं परिस्तोर्यमाणेष्वति बहुवचनात् प्राधान्यान्वथा दमयाभिधानोपपत्तेश्च यथा बडव्यागतेषु वfveवामदेवावागता- विति ॥ आरण्य साथमाशे श्रात्यमाघममांसम् । ७ ।