पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री। अशनमग्न्यन्वाधान व्रतोपायनमित्येक। व्रतोपाय- नमशनमग्न्धन्वाधानमित्येके अनमशनमित्येके । ८ । अग्न्यन्वाधानं व्रतोयण- ऋ एते कमविकन्याम्त्रयाणामेषां कर्मणां यथोकन मुख्येन चत्वारसत्रं यदायधनं पूर्वं तदापि प्रणयनात् परमे बेति बेदि- तयम् ॥ ययस्थतीरोषधय इत्यप आचामत्युपस्पृशति वा । टा आचामति भन्तयति ॥ अपरेशाहवनीय दक्षिणातिक्रामति । १० । एप एवात ऊर्ध्व यजमानस्य संचरो भवति । ११ । नर्गमनप्रवेशयोरेष एव पन्थाः ॥ इति farter afण्डका दक्षिणेनाहवनीयमवस्थाथ व्रतमुपैयन्समुद्रं मनसा ध्यायति । १ । अतमुपथनिति कन्यान्तरकारमतभिराकरणार्थमुक्त व्रतमुपैव्यन्विति ॥ अथ अपत्यमे व्रतपते व्रतं चरिष्यामीति ब्राह्मणः वायो ब्रतयत आदित्य व्रतपते व्रतानां व्रतते व्रत चरिष्यामीति राजन्यवैश्यौ । २ ।