पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ती [e.२.७ पामावास्यायन संनयते तयोः कालयोनीतः प्राक परिस्तरा बर्हिषो बाहरणात्। प्रथमग्राले चोभयोर्मन्धः । अयं चामित्रइन् प्रातस्थानस्य कालनियनस्तेन सद्यस्कालाखसत्यां दुषि नेष्यते ॥ पौर्णमासायोपवयन्तौ नातिसुहिती भवतः । ४ । (उपवास: प्रागेव व्याख्यातः । तं राजी करिष्यन्तावहरपि नातिनु- fert freat larः । शिवानस्थापवादः ॥ श्रमाषममांसमाज्येनाश्रीयातां तदभावे दना पयसा माधमांसयोः व्यत्रमार्थयोः प्रतिषेधः । श्राज्यादीनि पसेके नियम्यन्ते । भाषणन्दो मुद्दादरपि कोशोधान्धस्य मदर्शनार्थः श्रा प्रशातिकादिति fearत् | बौधायनसाह भर्वतहः कोशोधान्य वर्जयेदन्यत्र तिस्तस्य ब्राह्मणं प्रतिपाद्याश्रयादिति तथा पत्या: एतदहरुचि दद्यादिति च ॥ बर्हिधा पूर्णमासे व्रतमुपैति । वत्संघपालतेषमावा- स्वायाम् । ६ । अथापि बहिर्जसमन्दाभ्यां पूर्वका बहिषाहि चमाणेन अतिशेष: ।। प्रणीतासु प्रणीयमानास्वासनेषु वा हविःषु व्रतमुपै- तीत्युभवच साधारणम् । ७ । सभ्यषोभयोः पौर्णमास्यमावास्ययोः साधारणमिद कालदयमि स्थः ॥.