पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चावलम्बीदे | अयं पितॄणामभिरवाहव्या पितृभ्य आ तं पूर्वः परिष्टलास्यविषं नः पितुं करदिति दक्षिणाग्निम्॥ अजस्रं त्वा सभायाला विजयभागं समिन्धताम् । अमे दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् ॥ अन्नमावस- श्रीयमभिहराणि शरदः शतम् | आवसथे श्रियं मन्त्र- महिर्बुभिया नियच्छवियावसथ्यम् । १ । सर्वामाधयमानमुपतित इति शेवो ऽनुमन्दयत इति वा ॥ इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यमं प्रब्रवीमि । इदम- हमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुण- ज्येष्ठेभ्य आदित्येभ्यो यज्ञं मत्रवोमीत्यवाहितेषु जपति अत्रान्याधीयमान इति प्रक्रम्य पञ्चानाaathi याजमानान्युका • तेव्बवाहित स्वित्युपसंहारात् ॥ अभ्यावसथ्ययोराध्वर्येवे अनुहमस्ति • तूष्णीकमन्वाधानमित्यवगन्तव्यम्। मन्हावर्णस्य भवति विजयभाग समिन्यतामिति ॥ पथस्वतीरोषधय इति पुरा बर्हिष आहतेजीया- पती नीतः। पुरा वकानामपाकर्तारमावास्यायाम् तराइग्णात् तथापाकर्तेरिति । कालदक्षणा चेयम् । तेन चदा पौर्णमास्यामन्वाधानपरिस्तरणोपवासा एवं क्रियते यदा