पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोत मागताः पूर्वः परामि स्व आयतने मनोपया | इमामूर्जं पञ्चदशी ये मणिस्तान्देवान्परिगृह्णाि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमास हविरि दमेषां मय्यामावास्यं हविरिदद्वेषां मयोति यथालिङ्ग- माहवनीये ज्वाधीयमाने अपति |८| सद्यस्वालायां पौर्णमास्यामाद्या लुप्यते चौथशायेति लिनविरोधात् । तथा सतया पञ्चदशौमिति लिनविरोधात् । यदा बापि पंचदशौ खानदान लेोः। यता शिकतिषु तु यथार्थमूत्र सर्वत्र यथा अथवज्ञाय इमामूर्ज प्रथमामित्यादि ॥ तथा नामवतीविष्टिषु तेन चालणं कर्मणः यथा सेञं हवि: रयणीय हविर- त्यादि। मकान सामान्यनामोपलवणीयाः यथेष्ट हविरिति ॥ अन्तरामी पशवो देवसंसदमागसम् । तान्पूर्वः परि- गृह्णामि स्व आयतने मनीषयेत्यन्तराशी ठिपति || अभी गाईपत्याहaataौ : इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंव- सानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इह पशवो विश्वरूपा रमन्तामगि गृहपतिमभिसंव- सानाः। ताम्पूर्वः परिगृह्णामि व आयने मनीष येति गार्हपत्यम् । १० । होत प्रथमा, कण्डिका