पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

St पस्तम्बी श्रौतसूत्रे | बाचा विश्वेरिति बौधायनवसनाच॥ तत्र ऋतुकामो पिकामयि- सव्य यथा बयति कवादी ऋतुकामं कामयते यज्ञोङ्गादौ यज्ञकाममिति। तत्पुकारसोको बौधायनेन यथा सर्वकामना- धाव इत्यत्याधेये स्वर्गकामो दर्शपूर्णमासमा यदा इति दर्शपूर्ण- मामयोः स्वर्गकामः पड़ना यच्च इति फाउबन्धे खर्गकाम: सोमेन य इति मे naकामाचे त्यशिचयन इति ॥ तच वेवं कामशब्दो ऽसति काभे चुप्यते सत्यपि वा वर्जनम् । श्रेयस्तद्धि परम परदेवतrite परमे निःञेयमायेति सर्वशास्त्राणं मर्यादा । यथो भगवडीतास कार्यमिदेव यवर्म नियत क्रियते ऽर्जुन ! सङ्ग त्या फलं चैव स त्यागः माविको मत इति । सूधकारशाह "नर्म लोकिकमपुर धर्मश्चरेदिति तथा धर्मे चर्यमाणमधी अनुत्पद्यन्त इति च । श्रुतिश्च कामानुपहतस्यानन्दानुपदिशति श्रोजि यत्र चाकामहतस्येति । तस्मादमौनावाचे दर्शन यच्चे इत्येतावानेव युक्रः संकल्पः || तदिदं सर्वयज्ञेषूपस्पर्शनं भवति । ७ । मदिमामुपस्पर्श न केवलं दर्शपूर्णमासयोः किं तु भवैव्वेव यजति - चोदितेविधिलेषु भवति यच्चमा बेडा वेति श्रुतेः । अत दविहामेषु न भवति ।। अनि हामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमहे | आदित्यं ज्योतिषां ज्योतिरुत्तमं वोयज्ञाय रमतां देवताभ्यः॥ बनन् रूद्रानादित्यानिन्द्रेण सह देव-