पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बोये श्री नात् तेनाकरण ऽपि दर्शपूर्णमानचा कार्य चथा संवसरमसिहावं कलाथ दर्शपूर्णमामावारभते शितं वा वर्षाणि जी का विर दित्यादिकल्पेषु ॥ कमाङ्ग वा वपनं प्रकरणात नाव शा लगमेध्याय तामैत्र वचममेव्यामपत्य यज्ञियो भूला मेधमुतौति लिङ्ग तदापि पर्वग्रहणात् || पथिलदुखाय Part faकृतिषु चापर्वकालाच नेव्यते यथा नैमितिकेटिषु वाजसने चिमतान्तु के जोमवपन मेशिक बेदितव्यम् । देवानमित्या ! अध्यल्या सोमानि वापयत इति वाजसनेय- जोमानि तमुराणि तान्यन्यान्यपि वायचितद्यानिके मदुषेत्र्यतामिति भावः । तमेव वाशब्देन विवचितं लोमविशेषत्वाष्मश्रुणः। यथाईटुका: तमूमई रोम सोम तदुद्धी पुंमुख इति ॥ तदयमथ के चमध्ये वयमपि वापयत एवं केशालये मतो गोप्येरनिति । बौarer- ख्वाह यदि केवले साश्रु वापविष्यमाणः स्वादिति ॥ विद्युदसि विश्व मे पानामृतात्सत्यमुपैमीति यदय माणो ऽप उपस्पृशति । ६ । ययमाणे यष्टु कस्यः। संकल्पञ्च मनसो साधारणव्यापार- वोमान्स च्थाइ सांख्या मनःसंकल्प मिति वाचिको उपय पर थो खग्स इत्यका न बजन इति लिङ्गात् मनमा पिः संकल्पयति