पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्याशिषो यसे | ३ | बापती श्री मन्त्राञ्जपत्करणानुपतिष्ठतेनुमन्त्र 1 वेदस्याध्ययंत्रममाख्यया सर्वेषा मन्त्राणमाध्र्ववचे प्राप्त उच्यते य आमाशिरभिवादिन आाध्वर्यवे कर्मणि करणतया चाविनियुक्ता मन्त्रास्ता सपति तैपतिष्ठते तैरनुमन्त्रवते वा यजमानो न बध्वर्युः । कुनः । आशामिहगामिणवादाशियां खाम्यर्थलाच सर्वकर्मफ लागास | अतः सामान समाख्या वायत इति भावः । अमिनिनापि मन्त्राथाकर्मकरणास्तददिति ॥ ये तु करणमन्त्रास्ते प्रत्याशियो ऽft विगियोगवलादाध्वर्यंदा एव यथा ममाझे वर्च इत्यादयः । तेव्ययाशिवो यजमानार्थी एवेष्यन्ते भातवमा कन्दो

अविष्यति ॥ जीनां तु विषयविभाग स्वयमेव ततव दर्शयिष्यति

यथा अन्वाधीयमाने जपति अमादित्यमुपतिष्ठते प्रणेताः - ..माना अनुमन्यत इत्यादि । यत्र तु न दर्शयिष्यति योग्यतचैव: त व्यवस्थानुसंधेया यथा pad प्रfterre इत्यादी जपः ख आयतने मनोषयेति गाईपत्यमित्यादादुपस्थानमनुमन्त्रणं वा वेदि संयमानामित्यादानुभन्तणमिति ! प्रायिकं चैतजपादि द्रष्टव्यं क्रियान्तराणामपि कचित्युदर्शनात् यथा पुगेडाशमभिमृशतो- बादि । पर्वणि च केशवापयते । ४ । ऐकिवादापनस्य पर्वणि पाक्षिकं संनियed वापयत एव पर्वणीति नेनापर्वनियमः | तब पितृयजवदन वकालविधा-