पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याजमानं व्याख्यास्यामः । १ । दर्शपूर्णमासचोरिदान जमाकर्म व्यास्थायते। तमसङ्गारकचि FeateRift यथा Bratat arta saaादि। यजमाRatar कर्म यजमानं उता जयं यजमान इत्यादौ पत्यामपि यजमान- संवदेशोपलम्भात् ॥ यजमानस्य ब्रह्मचर्य दक्षिणादानं parineeri कामानां कामनम् ॥ २॥ 1 बह्मचर्ये बह्मचया मैथुपवर्जनादि । दक्षिणादानमत्विकपरित्रायः । द्रव्यप्रकल्पनं यशसाधनद्रव्याणासुपस्थापनम् । कान्यन्त इनि कामा: ऋतुफलान्यङ्गफलानि च । याजमानाधिकारे पुर्यजमानग्रहण सार्व चिकत्वार्थम् । तदयमयी | ब्रह्मचर्यादि ऋतुव्यमविशेषेण चोदितमपि is earraas भवति नाम् कुतः कर्मणम्तदर्थत्वात् । अचनावृविजामपि अत्रति यथा यो sarfunाधास्यास तो रात्रि व्रतं चरति अनजान्हवा देय: यदि कामवेताश्वर्या- मित्यादि । तथा च यावर कर्म पत्या: सर्वति न्यायविदः । चल्यापाढयाच यावदुक्त पल्या कर्माणि ब्रह्मचये उपायेति । भार- जैनमस्कारा कापनवजे पव्या इति ॥