पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्बी श्रौतसूत्रे भूमिभूमिमगामाता मातरमध्यगात् । भूयास्म पुत्रैः पशुभियों नो दृष्टि स भिद्यतामिति यत्किंच यजे मायं भिद्येत तदभिमन्वयेत | | अनेमाभिमन्त्रितमनेनैषायो भ्ववहरत्यध्वर्युः ॥ ब्रह्मभागं प्राश्यायाडभिजीतवेदाः प्रो यक्ष्यभि वयो अस्मान्तं नः सृज सुमत्या वाजवत्येत्याहवनीय- मुपस्थाय ययेतं प्रतिनिष्क्रामति । १० । 2 कपातविनोचनान्ते दिदो भागो ऽसति ब्रह्मभागं प्राण्यासव्याया डरचा प्र णो यचौति यजुषा चोपस्थाय येन मार्गेण प्रविष्ट- प्रतिनिष्कामति ॥ एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम् | ११ यदेवं विहितं दर्शपूर्णमासयोर्ब्रह्मवमिदमेव सर्वेष्टानां पशुवन्धानां च मित्यर्थः ॥ th fatafusका । इति श्रीभहरुद्रदत्तप्रणणैतायामापस्तम्वत्र चढत्तौ सूचदीपिकाओं षष्ठः faate: मनः ॥