पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये सुने । पुनरपो महीलाभ्यात्मभात्मन उपरि निनयति शेषभिवचनात् अपरं पुरविवेति कल्पान्तरक्तनाच || यचास्मै ब्रह्मभागमाहरति तं प्रतिसृद्ध नासंस्थिते भक्षयति । ६ । नामस्थिते न कपालविमोचनात्यूर्वमित्यर्थः तत्र संस्थात्रचनात् ॥ ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताय मा मा हिंसीर- हुतो म शिवो भवेत्यन्तवेद्यन्वाहार्यमासन्नमभि भृशति । ७ । विकृतिषु दक्षिणानेकवे ब्रह्माणो ब्रह्मा स्वदत्यादि यथार्थमा इटव्यः ॥ ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते माह तत्य च सुव प्र च यज बृहस्पतिर्ब्रह्मा सयज्ञं पाहि स यक्षपति माहि स मां पाह्य प्रतिष्ठेति प्रसौति । ८ नमुः सर्वेमन्त्रणेष्वेवं प्रसन्न इत्यनेनैव सिद्धय प्रसवस्येह पुनर्वयमं ततो ऽपक्रव्येच पूर्वजपविधानं च किमर्थम् | ब्रह्मस्थायाम इति बहुवचनेजामन्त्रयतः प्रतिdreeds प्रसवः पूर्वजपस्य देवता वर्धय समित्यनुषङ्गोपच यथा खातामित्येवमर्थम् । अन्यथा हि विपरीतः प्रयोगो भवेत् । प्रतिष्ठेत्येकवचनं त्तो ॥