पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी साविचः प्रतिग्टहामत्यन्तः प्रतिग्रहे तथैव ब्राह्मणे पाठात्। श्रदाने वादद इत्यन्तः तथा दर्शितलात् । उपमध्यमानामिका। असम्लेय प्रचि दन्तैरनभिद्य | अपिरिति निगिरति ॥ इत्येकानfant afण्डका । या अवन्तदेवतास्ता इदं शमयन्तु स्वाहारुतं जठर- मिन्द्रस्य गच्छ स्वाहेत्यहिरभ्यवनीयाचम्य घसीना मे मा क्याऊ मे नामे: सोदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमुशति । १ । उचिट एवाद्धि: प्राणिaareanौचालं fter तत आसामति ॥ वाम आसनिति यथालिङ्गमङ्गानि | २ | तत्तलिङ्गेन मन्त्रेण तत्तदनमभिम्वशति || अरिष्टा विश्वानीत्यवशिष्टानि | ३ | विश्वनन्दो उप सामग्रीदवशिष्टवियाङ्गाभिधायोति भावः ॥ प्रक्षाल्य पार्च पूरयित्वा दिशा जिन्वेति पराचीन निनयति । ४ । पराचीन मेकप्रयत्नेन निनयति ॥ मां जिन्वेत्यभ्यात्मम् ।