पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तों ये श्रौतसूत्रे सामिनीनुश्यन्तम् । वाचस्पते वाचमाश्रावयेता- माश्रावय यज्ञं देवेषु मां मनुष्येषिति प्रथरे । ३ । 11 एतेषु कर्मस्खामन्त्रित शतान्मन्त्राप्रपा प्रमौति ॥ सामिधेनौर - बक्ष्यन्तमिति होतारमिति शेषः । स यत्र ब्रूयाद्वयम्सामिधेनोरनु वक्ष्यामीति तदा प्रजापते नुहोति प्रसौति ॥ देवता वर्धय त्वमिति सर्वत्रानुषजति ॥४॥ गतः ॥ मिजस्य त्वा चक्षुषा प्रेक्ष इति प्राशिचमवदीयमानं मेश्रले | ५ | प्रेक्षणे मदेव मन्त्री रविणे ऽयकरणवाव्यवायाञ्च यथा प मनोसर || ऋतस्य पथा पर्येहीति परिहियमाणं सूर्यस्य त्वा चक्षुषा प्रतिषश्यामोत्याहियमाणम् | ६ | परिट्रियमाणमलाइवनौयं अहियमाणमाम दिगम्। प्रती- चत इति शेषः ॥ सावित्रेण प्रतिष्ठद्ध प्रथिव्यात्वा नाभी सादयामो- डाया: पद इत्यन्तवेदि व्यूह्य तृणानि प्राग्दरड सावि वादन त्वा चक्षुवावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्टेनो- प्रमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्थेन मानामि ब्राह्मण- स्योदरेण बृहस्पतेब्रह्मणेन्द्रम्य त्वा अठरे सादयामीत्य- सम्वेत्यापिगिरति ।