पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा प्रायश्चित् ॥ ब्रह्मदपः प्रणेव्यामोत्युचना । stagran कडिका । A प्रणव यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमाने। अस्तु । समसुतां यह लोकत्तचेलं यज्ञं यज- मानं च षेच प्रणयेति प्रलौति । १ ।

उच्चमान इत्यच न वर्तनानकाखो विवक्षिता आमन्त्रणम अनुवाति उपांजबुलोचः प्रसवः मंच प्रणयादिः यज्ञेषु चैतदादयः प्रतवा इति बत् ओमिति जया तीति श्रुतेः ॥ सर्वेधामन्त्रणेषेवं प्रसवस्तेन कर्मणा यस्मिनामन्त्र- थते । यचयंत्रक Inanantmate तेगतेगामग्लसविषयेण विशिय प्रसवः कार्यः यथा प्रोच मोत्यादिभिर्निगदै- प्रोक्षादिना कर्मणा परिस्टदाणेत्यादि । मोक्ष यज्ञमिति हविष इमावहिपञ्च पोक्षे । रह- स्यते परिग्रहण वेदिं स्वगा वो देवाः सदनानि सन्तु । aeai fe: ari साध्वन्तरहिंसा नः पृथिवी देव्य- स्त्वित्थुरस्मिन्परिग्रहे । प्रजापते ऽनुब्रूहि यशमिति