पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वाशिषां द्रष्टव्यभेदात् । संयोजन व्यवायात् ॥ वी चार एक arat नागाधर्मेलो- साकप्रस्थायीयेन यजेत पशुकाम इत्यमावास्था वि क्रियते | ११ | काययेन यजेत पशुकाम इति ब्राह्मणे मार्कप्रस्थायीयो नामामावाठाया गुणविकारमात्रं न तु संशया कमान्तर म चोग- पोविकार इत्यर्थः । यजाध्वर्यु: सार्क बहुभिदैहैि: प्रन्याय यजति से साकंप्रत्यायोषः तत्र च गुणफलं पजवलेन निळफलश्चाविरोधः ॥ दो सायं दोहावेवं प्रातः | १२ | antar aleविधिमा दोहयोdeोरभ्यास: कार्य: । तत्र दोधर्मषु विभवतां तन्हलमविभूनां चाहत्तिर्यप्रायथमनुसंधातये ॥ सायं सायंदोहाभ्यां प्रवदन्ति प्रातः प्रातदोहा स्याम् | १३ | सायंग्यू राजो मायंदोसन्ध प्रतरन्ति मातरपरेसुर्य प्रातदाराम्यामित्येकीयः पदः । पक्षान्तरमाह || सर्वेवी मातः | १४ । पूर्वप्रिन्पक्ष कतिपयप्रधानप्रतिकर्षण मानाकालवा प्रधानांना तन्त्र अतिकर्षीत्कर्षाभ्यामानृत्यादिवङन्यायविप्रतिषेधानसुपेक्ष्यायमेव पचः कत होने जायते तबैव प्रयोगविधानान् ॥